A 840-53 Viparītapratyaṅgirāmantra
Manuscript culture infobox
Filmed in: A 840/53
Title: Viparītapratyaṅgirāmantra
Dimensions: 21.5 x 8.4 cm x 2 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 3/25
Remarks: A 1216/5
Reel No. A 840/53
Inventory No. 87215
Title Viparītapratyaṃgirāmaṃtra
Remarks according to the colophon, the text is from Bhairavataṃtra
Author
Subject Tantra
Language Sanskrit
Manuscript Details
Script Devanāgari
Material paper
State complete
Size 21.5 x 8.4 cm
Binding Hole(s)
Folios 2
Lines per Folio 7
Foliation figures on the verso, in the left hand margin under the word śrī and in the lower right hand margin under the word rāma
Scribe
Date of Copying
Place of Copying
King
Donor
Owner/Deliverer
Place of Deposit NAK
Accession No. 3/25
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ
[[oṁ aṁ kaṁ caṁ ṭaṁ taṁ paṁ yaṁ śaṁ hrīṁ haṁ saḥ phaṭ svāhā]]
atha vī(!)parītapratyaṃgirā
asya śrīviṣṇuviparītapratyaṃgirāmaṃtrasya bhairva ṛṣir anuṣṭup chandaḥ pratyaṃgirā devatā mamābhīṣṭasidhaye jape viniyogaḥ sarvahṛṣṭopacāraiś ca dhyāyet pratyaṃgirāśubhām ṭaṁ kaṁ kapālaṁ ḍamaruṁ triśūlaṁ saṃvibhratī caṃdrakalāvataṃsā piṃgordhvakeśītabhīmadaṃṣṭrā bhūyā(!) vibhūtyai mama bhadrakākī(!) (fol. 6r1–4)
End
paramamaṃtrataṃtrayaṃtraviṣacūrṇasarvaprayogādīn anyeṣāṃ nivartayitvā yat kṛtaṃ tan me māstu kalipātinī sarvahiṃsāsamākarṣiṇī ahitānāṃ ca nāśinī duṣṭātmanāṃ ca nāśinī yat karoti yat kiṃcit kariṣyati virūpakaṃ kārayati vānumodayati manasā vācā karmaṇā ye devāsurarākṣasā tiryak pretahiṃsakā virūpakaṃ kurvaṃti mama maṃtrataṃtrayaṃtraviṣacūrṇasarvaprayogādīnām ātmahastena yaḥ karoti kariṣyati kārayiṣyati vā tān sarvān anyeṣāṃ nirvartaiyitvā pātaka kārakamastake || || (fol. 7v1–6)
Colophon
iti bhai[ra]vataṃtre viparītapratyaṅgirāma[ṃ]traḥ || || śubhaṃ (fol/ 7v6)
Microfilm Details
Reel No. A 840/53
Date of Filming none
Exposures 5
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by AP
Date 07-05-2012
Bibliography