A 840-53 Viparītapratyaṅgirāmantra

Manuscript culture infobox

Filmed in: A 840/53
Title: Viparītapratyaṅgirāmantra
Dimensions: 21.5 x 8.4 cm x 2 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 3/25
Remarks: A 1216/5

Reel No. A 840/53

Inventory No. 87215

Title Viparītapratyaṃgirāmaṃtra

Remarks according to the colophon, the text is from Bhairavataṃtra

Author

Subject Tantra

Language Sanskrit

Manuscript Details

Script Devanāgari

Material paper

State complete

Size 21.5 x 8.4 cm

Binding Hole(s)

Folios 2

Lines per Folio 7

Foliation figures on the verso, in the left hand margin under the word śrī and in the lower right hand margin under the word rāma

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 3/25

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ


[[oṁ aṁ kaṁ caṁ ṭaṁ taṁ paṁ yaṁ śaṁ hrīṁ haṁ saḥ phaṭ svāhā]]


atha vī(!)parītapratyaṃgirā


asya śrīviṣṇuviparītapratyaṃgirāmaṃtrasya bhairva ṛṣir anuṣṭup chandaḥ pratyaṃgirā devatā mamābhīṣṭasidhaye jape viniyogaḥ sarvahṛṣṭopacāraiś ca dhyāyet pratyaṃgirāśubhām ṭaṁ kaṁ kapālaṁ ḍamaruṁ triśūlaṁ saṃvibhratī caṃdrakalāvataṃsā piṃgordhvakeśītabhīmadaṃṣṭrā bhūyā(!) vibhūtyai mama bhadrakākī(!) (fol. 6r1–4)


End

paramamaṃtrataṃtrayaṃtraviṣacūrṇasarvaprayogādīn anyeṣāṃ nivartayitvā yat kṛtaṃ tan me māstu kalipātinī sarvahiṃsāsamākarṣiṇī ahitānāṃ ca nāśinī duṣṭātmanāṃ ca nāśinī yat karoti yat kiṃcit kariṣyati virūpakaṃ kārayati vānumodayati manasā vācā karmaṇā ye devāsurarākṣasā tiryak pretahiṃsakā virūpakaṃ kurvaṃti mama maṃtrataṃtrayaṃtraviṣacūrṇasarvaprayogādīnām ātmahastena yaḥ karoti kariṣyati kārayiṣyati vā tān sarvān anyeṣāṃ nirvartaiyitvā pātaka kārakamastake || || (fol. 7v1–6)


Colophon

iti bhai[ra]vataṃtre viparītapratyaṅgirāma[ṃ]traḥ || || śubhaṃ (fol/ 7v6)


Microfilm Details

Reel No. A 840/53

Date of Filming none

Exposures 5

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by AP

Date 07-05-2012

Bibliography